Declension table of ?praṇatabahuphala

Deva

NeuterSingularDualPlural
Nominativepraṇatabahuphalam praṇatabahuphale praṇatabahuphalāni
Vocativepraṇatabahuphala praṇatabahuphale praṇatabahuphalāni
Accusativepraṇatabahuphalam praṇatabahuphale praṇatabahuphalāni
Instrumentalpraṇatabahuphalena praṇatabahuphalābhyām praṇatabahuphalaiḥ
Dativepraṇatabahuphalāya praṇatabahuphalābhyām praṇatabahuphalebhyaḥ
Ablativepraṇatabahuphalāt praṇatabahuphalābhyām praṇatabahuphalebhyaḥ
Genitivepraṇatabahuphalasya praṇatabahuphalayoḥ praṇatabahuphalānām
Locativepraṇatabahuphale praṇatabahuphalayoḥ praṇatabahuphaleṣu

Compound praṇatabahuphala -

Adverb -praṇatabahuphalam -praṇatabahuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria