Declension table of ?praṇatabahuphala

Deva

MasculineSingularDualPlural
Nominativepraṇatabahuphalaḥ praṇatabahuphalau praṇatabahuphalāḥ
Vocativepraṇatabahuphala praṇatabahuphalau praṇatabahuphalāḥ
Accusativepraṇatabahuphalam praṇatabahuphalau praṇatabahuphalān
Instrumentalpraṇatabahuphalena praṇatabahuphalābhyām praṇatabahuphalaiḥ praṇatabahuphalebhiḥ
Dativepraṇatabahuphalāya praṇatabahuphalābhyām praṇatabahuphalebhyaḥ
Ablativepraṇatabahuphalāt praṇatabahuphalābhyām praṇatabahuphalebhyaḥ
Genitivepraṇatabahuphalasya praṇatabahuphalayoḥ praṇatabahuphalānām
Locativepraṇatabahuphale praṇatabahuphalayoḥ praṇatabahuphaleṣu

Compound praṇatabahuphala -

Adverb -praṇatabahuphalam -praṇatabahuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria