Declension table of ?praṇatātmavat

Deva

MasculineSingularDualPlural
Nominativepraṇatātmavān praṇatātmavantau praṇatātmavantaḥ
Vocativepraṇatātmavan praṇatātmavantau praṇatātmavantaḥ
Accusativepraṇatātmavantam praṇatātmavantau praṇatātmavataḥ
Instrumentalpraṇatātmavatā praṇatātmavadbhyām praṇatātmavadbhiḥ
Dativepraṇatātmavate praṇatātmavadbhyām praṇatātmavadbhyaḥ
Ablativepraṇatātmavataḥ praṇatātmavadbhyām praṇatātmavadbhyaḥ
Genitivepraṇatātmavataḥ praṇatātmavatoḥ praṇatātmavatām
Locativepraṇatātmavati praṇatātmavatoḥ praṇatātmavatsu

Compound praṇatātmavat -

Adverb -praṇatātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria