Declension table of praṇata

Deva

NeuterSingularDualPlural
Nominativepraṇatam praṇate praṇatāni
Vocativepraṇata praṇate praṇatāni
Accusativepraṇatam praṇate praṇatāni
Instrumentalpraṇatena praṇatābhyām praṇataiḥ
Dativepraṇatāya praṇatābhyām praṇatebhyaḥ
Ablativepraṇatāt praṇatābhyām praṇatebhyaḥ
Genitivepraṇatasya praṇatayoḥ praṇatānām
Locativepraṇate praṇatayoḥ praṇateṣu

Compound praṇata -

Adverb -praṇatam -praṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria