Declension table of ?praṇamita

Deva

MasculineSingularDualPlural
Nominativepraṇamitaḥ praṇamitau praṇamitāḥ
Vocativepraṇamita praṇamitau praṇamitāḥ
Accusativepraṇamitam praṇamitau praṇamitān
Instrumentalpraṇamitena praṇamitābhyām praṇamitaiḥ praṇamitebhiḥ
Dativepraṇamitāya praṇamitābhyām praṇamitebhyaḥ
Ablativepraṇamitāt praṇamitābhyām praṇamitebhyaḥ
Genitivepraṇamitasya praṇamitayoḥ praṇamitānām
Locativepraṇamite praṇamitayoḥ praṇamiteṣu

Compound praṇamita -

Adverb -praṇamitam -praṇamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria