Declension table of ?praṇadita

Deva

MasculineSingularDualPlural
Nominativepraṇaditaḥ praṇaditau praṇaditāḥ
Vocativepraṇadita praṇaditau praṇaditāḥ
Accusativepraṇaditam praṇaditau praṇaditān
Instrumentalpraṇaditena praṇaditābhyām praṇaditaiḥ praṇaditebhiḥ
Dativepraṇaditāya praṇaditābhyām praṇaditebhyaḥ
Ablativepraṇaditāt praṇaditābhyām praṇaditebhyaḥ
Genitivepraṇaditasya praṇaditayoḥ praṇaditānām
Locativepraṇadite praṇaditayoḥ praṇaditeṣu

Compound praṇadita -

Adverb -praṇaditam -praṇaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria