Declension table of ?praṇāśana

Deva

MasculineSingularDualPlural
Nominativepraṇāśanaḥ praṇāśanau praṇāśanāḥ
Vocativepraṇāśana praṇāśanau praṇāśanāḥ
Accusativepraṇāśanam praṇāśanau praṇāśanān
Instrumentalpraṇāśanena praṇāśanābhyām praṇāśanaiḥ praṇāśanebhiḥ
Dativepraṇāśanāya praṇāśanābhyām praṇāśanebhyaḥ
Ablativepraṇāśanāt praṇāśanābhyām praṇāśanebhyaḥ
Genitivepraṇāśanasya praṇāśanayoḥ praṇāśanānām
Locativepraṇāśane praṇāśanayoḥ praṇāśaneṣu

Compound praṇāśana -

Adverb -praṇāśanam -praṇāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria