Declension table of ?praṇāśa

Deva

MasculineSingularDualPlural
Nominativepraṇāśaḥ praṇāśau praṇāśāḥ
Vocativepraṇāśa praṇāśau praṇāśāḥ
Accusativepraṇāśam praṇāśau praṇāśān
Instrumentalpraṇāśena praṇāśābhyām praṇāśaiḥ praṇāśebhiḥ
Dativepraṇāśāya praṇāśābhyām praṇāśebhyaḥ
Ablativepraṇāśāt praṇāśābhyām praṇāśebhyaḥ
Genitivepraṇāśasya praṇāśayoḥ praṇāśānām
Locativepraṇāśe praṇāśayoḥ praṇāśeṣu

Compound praṇāśa -

Adverb -praṇāśam -praṇāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria