Declension table of ?praṇāmakṛti

Deva

FeminineSingularDualPlural
Nominativepraṇāmakṛtiḥ praṇāmakṛtī praṇāmakṛtayaḥ
Vocativepraṇāmakṛte praṇāmakṛtī praṇāmakṛtayaḥ
Accusativepraṇāmakṛtim praṇāmakṛtī praṇāmakṛtīḥ
Instrumentalpraṇāmakṛtyā praṇāmakṛtibhyām praṇāmakṛtibhiḥ
Dativepraṇāmakṛtyai praṇāmakṛtaye praṇāmakṛtibhyām praṇāmakṛtibhyaḥ
Ablativepraṇāmakṛtyāḥ praṇāmakṛteḥ praṇāmakṛtibhyām praṇāmakṛtibhyaḥ
Genitivepraṇāmakṛtyāḥ praṇāmakṛteḥ praṇāmakṛtyoḥ praṇāmakṛtīnām
Locativepraṇāmakṛtyām praṇāmakṛtau praṇāmakṛtyoḥ praṇāmakṛtiṣu

Compound praṇāmakṛti -

Adverb -praṇāmakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria