Declension table of ?praṇāmāñjali

Deva

MasculineSingularDualPlural
Nominativepraṇāmāñjaliḥ praṇāmāñjalī praṇāmāñjalayaḥ
Vocativepraṇāmāñjale praṇāmāñjalī praṇāmāñjalayaḥ
Accusativepraṇāmāñjalim praṇāmāñjalī praṇāmāñjalīn
Instrumentalpraṇāmāñjalinā praṇāmāñjalibhyām praṇāmāñjalibhiḥ
Dativepraṇāmāñjalaye praṇāmāñjalibhyām praṇāmāñjalibhyaḥ
Ablativepraṇāmāñjaleḥ praṇāmāñjalibhyām praṇāmāñjalibhyaḥ
Genitivepraṇāmāñjaleḥ praṇāmāñjalyoḥ praṇāmāñjalīnām
Locativepraṇāmāñjalau praṇāmāñjalyoḥ praṇāmāñjaliṣu

Compound praṇāmāñjali -

Adverb -praṇāmāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria