Declension table of ?praṇāla

Deva

MasculineSingularDualPlural
Nominativepraṇālaḥ praṇālau praṇālāḥ
Vocativepraṇāla praṇālau praṇālāḥ
Accusativepraṇālam praṇālau praṇālān
Instrumentalpraṇālena praṇālābhyām praṇālaiḥ praṇālebhiḥ
Dativepraṇālāya praṇālābhyām praṇālebhyaḥ
Ablativepraṇālāt praṇālābhyām praṇālebhyaḥ
Genitivepraṇālasya praṇālayoḥ praṇālānām
Locativepraṇāle praṇālayoḥ praṇāleṣu

Compound praṇāla -

Adverb -praṇālam -praṇālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria