Declension table of ?praṇādaka

Deva

NeuterSingularDualPlural
Nominativepraṇādakam praṇādake praṇādakāni
Vocativepraṇādaka praṇādake praṇādakāni
Accusativepraṇādakam praṇādake praṇādakāni
Instrumentalpraṇādakena praṇādakābhyām praṇādakaiḥ
Dativepraṇādakāya praṇādakābhyām praṇādakebhyaḥ
Ablativepraṇādakāt praṇādakābhyām praṇādakebhyaḥ
Genitivepraṇādakasya praṇādakayoḥ praṇādakānām
Locativepraṇādake praṇādakayoḥ praṇādakeṣu

Compound praṇādaka -

Adverb -praṇādakam -praṇādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria