Declension table of ?praṇādaka

Deva

MasculineSingularDualPlural
Nominativepraṇādakaḥ praṇādakau praṇādakāḥ
Vocativepraṇādaka praṇādakau praṇādakāḥ
Accusativepraṇādakam praṇādakau praṇādakān
Instrumentalpraṇādakena praṇādakābhyām praṇādakaiḥ praṇādakebhiḥ
Dativepraṇādakāya praṇādakābhyām praṇādakebhyaḥ
Ablativepraṇādakāt praṇādakābhyām praṇādakebhyaḥ
Genitivepraṇādakasya praṇādakayoḥ praṇādakānām
Locativepraṇādake praṇādakayoḥ praṇādakeṣu

Compound praṇādaka -

Adverb -praṇādakam -praṇādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria