Declension table of ?poyāladaha

Deva

MasculineSingularDualPlural
Nominativepoyāladahaḥ poyāladahau poyāladahāḥ
Vocativepoyāladaha poyāladahau poyāladahāḥ
Accusativepoyāladaham poyāladahau poyāladahān
Instrumentalpoyāladahena poyāladahābhyām poyāladahaiḥ poyāladahebhiḥ
Dativepoyāladahāya poyāladahābhyām poyāladahebhyaḥ
Ablativepoyāladahāt poyāladahābhyām poyāladahebhyaḥ
Genitivepoyāladahasya poyāladahayoḥ poyāladahānām
Locativepoyāladahe poyāladahayoḥ poyāladaheṣu

Compound poyāladaha -

Adverb -poyāladaham -poyāladahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria