Declension table of ?potridaṃṣṭrāja

Deva

MasculineSingularDualPlural
Nominativepotridaṃṣṭrājaḥ potridaṃṣṭrājau potridaṃṣṭrājāḥ
Vocativepotridaṃṣṭrāja potridaṃṣṭrājau potridaṃṣṭrājāḥ
Accusativepotridaṃṣṭrājam potridaṃṣṭrājau potridaṃṣṭrājān
Instrumentalpotridaṃṣṭrājena potridaṃṣṭrājābhyām potridaṃṣṭrājaiḥ potridaṃṣṭrājebhiḥ
Dativepotridaṃṣṭrājāya potridaṃṣṭrājābhyām potridaṃṣṭrājebhyaḥ
Ablativepotridaṃṣṭrājāt potridaṃṣṭrājābhyām potridaṃṣṭrājebhyaḥ
Genitivepotridaṃṣṭrājasya potridaṃṣṭrājayoḥ potridaṃṣṭrājānām
Locativepotridaṃṣṭrāje potridaṃṣṭrājayoḥ potridaṃṣṭrājeṣu

Compound potridaṃṣṭrāja -

Adverb -potridaṃṣṭrājam -potridaṃṣṭrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria