Declension table of ?pothitā

Deva

FeminineSingularDualPlural
Nominativepothitā pothite pothitāḥ
Vocativepothite pothite pothitāḥ
Accusativepothitām pothite pothitāḥ
Instrumentalpothitayā pothitābhyām pothitābhiḥ
Dativepothitāyai pothitābhyām pothitābhyaḥ
Ablativepothitāyāḥ pothitābhyām pothitābhyaḥ
Genitivepothitāyāḥ pothitayoḥ pothitānām
Locativepothitāyām pothitayoḥ pothitāsu

Adverb -pothitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria