Declension table of ?pothita

Deva

NeuterSingularDualPlural
Nominativepothitam pothite pothitāni
Vocativepothita pothite pothitāni
Accusativepothitam pothite pothitāni
Instrumentalpothitena pothitābhyām pothitaiḥ
Dativepothitāya pothitābhyām pothitebhyaḥ
Ablativepothitāt pothitābhyām pothitebhyaḥ
Genitivepothitasya pothitayoḥ pothitānām
Locativepothite pothitayoḥ pothiteṣu

Compound pothita -

Adverb -pothitam -pothitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria