Declension table of ?potavāhaka

Deva

MasculineSingularDualPlural
Nominativepotavāhakaḥ potavāhakau potavāhakāḥ
Vocativepotavāhaka potavāhakau potavāhakāḥ
Accusativepotavāhakam potavāhakau potavāhakān
Instrumentalpotavāhakena potavāhakābhyām potavāhakaiḥ potavāhakebhiḥ
Dativepotavāhakāya potavāhakābhyām potavāhakebhyaḥ
Ablativepotavāhakāt potavāhakābhyām potavāhakebhyaḥ
Genitivepotavāhakasya potavāhakayoḥ potavāhakānām
Locativepotavāhake potavāhakayoḥ potavāhakeṣu

Compound potavāhaka -

Adverb -potavāhakam -potavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria