Declension table of ?potavāha

Deva

MasculineSingularDualPlural
Nominativepotavāhaḥ potavāhau potavāhāḥ
Vocativepotavāha potavāhau potavāhāḥ
Accusativepotavāham potavāhau potavāhān
Instrumentalpotavāhena potavāhābhyām potavāhaiḥ potavāhebhiḥ
Dativepotavāhāya potavāhābhyām potavāhebhyaḥ
Ablativepotavāhāt potavāhābhyām potavāhebhyaḥ
Genitivepotavāhasya potavāhayoḥ potavāhānām
Locativepotavāhe potavāhayoḥ potavāheṣu

Compound potavāha -

Adverb -potavāham -potavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria