Declension table of ?potaplava

Deva

MasculineSingularDualPlural
Nominativepotaplavaḥ potaplavau potaplavāḥ
Vocativepotaplava potaplavau potaplavāḥ
Accusativepotaplavam potaplavau potaplavān
Instrumentalpotaplavena potaplavābhyām potaplavaiḥ potaplavebhiḥ
Dativepotaplavāya potaplavābhyām potaplavebhyaḥ
Ablativepotaplavāt potaplavābhyām potaplavebhyaḥ
Genitivepotaplavasya potaplavayoḥ potaplavānām
Locativepotaplave potaplavayoḥ potaplaveṣu

Compound potaplava -

Adverb -potaplavam -potaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria