Declension table of ?potaka

Deva

MasculineSingularDualPlural
Nominativepotakaḥ potakau potakāḥ
Vocativepotaka potakau potakāḥ
Accusativepotakam potakau potakān
Instrumentalpotakena potakābhyām potakaiḥ potakebhiḥ
Dativepotakāya potakābhyām potakebhyaḥ
Ablativepotakāt potakābhyām potakebhyaḥ
Genitivepotakasya potakayoḥ potakānām
Locativepotake potakayoḥ potakeṣu

Compound potaka -

Adverb -potakam -potakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria