Declension table of ?potaja

Deva

MasculineSingularDualPlural
Nominativepotajaḥ potajau potajāḥ
Vocativepotaja potajau potajāḥ
Accusativepotajam potajau potajān
Instrumentalpotajena potajābhyām potajaiḥ potajebhiḥ
Dativepotajāya potajābhyām potajebhyaḥ
Ablativepotajāt potajābhyām potajebhyaḥ
Genitivepotajasya potajayoḥ potajānām
Locativepotaje potajayoḥ potajeṣu

Compound potaja -

Adverb -potajam -potajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria