Declension table of ?potabhaṅga

Deva

MasculineSingularDualPlural
Nominativepotabhaṅgaḥ potabhaṅgau potabhaṅgāḥ
Vocativepotabhaṅga potabhaṅgau potabhaṅgāḥ
Accusativepotabhaṅgam potabhaṅgau potabhaṅgān
Instrumentalpotabhaṅgena potabhaṅgābhyām potabhaṅgaiḥ potabhaṅgebhiḥ
Dativepotabhaṅgāya potabhaṅgābhyām potabhaṅgebhyaḥ
Ablativepotabhaṅgāt potabhaṅgābhyām potabhaṅgebhyaḥ
Genitivepotabhaṅgasya potabhaṅgayoḥ potabhaṅgānām
Locativepotabhaṅge potabhaṅgayoḥ potabhaṅgeṣu

Compound potabhaṅga -

Adverb -potabhaṅgam -potabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria