Declension table of ?potācchādana

Deva

NeuterSingularDualPlural
Nominativepotācchādanam potācchādane potācchādanāni
Vocativepotācchādana potācchādane potācchādanāni
Accusativepotācchādanam potācchādane potācchādanāni
Instrumentalpotācchādanena potācchādanābhyām potācchādanaiḥ
Dativepotācchādanāya potācchādanābhyām potācchādanebhyaḥ
Ablativepotācchādanāt potācchādanābhyām potācchādanebhyaḥ
Genitivepotācchādanasya potācchādanayoḥ potācchādanānām
Locativepotācchādane potācchādanayoḥ potācchādaneṣu

Compound potācchādana -

Adverb -potācchādanam -potācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria