Declension table of ?ponnūrusthalamāhātmya

Deva

NeuterSingularDualPlural
Nominativeponnūrusthalamāhātmyam ponnūrusthalamāhātmye ponnūrusthalamāhātmyāni
Vocativeponnūrusthalamāhātmya ponnūrusthalamāhātmye ponnūrusthalamāhātmyāni
Accusativeponnūrusthalamāhātmyam ponnūrusthalamāhātmye ponnūrusthalamāhātmyāni
Instrumentalponnūrusthalamāhātmyena ponnūrusthalamāhātmyābhyām ponnūrusthalamāhātmyaiḥ
Dativeponnūrusthalamāhātmyāya ponnūrusthalamāhātmyābhyām ponnūrusthalamāhātmyebhyaḥ
Ablativeponnūrusthalamāhātmyāt ponnūrusthalamāhātmyābhyām ponnūrusthalamāhātmyebhyaḥ
Genitiveponnūrusthalamāhātmyasya ponnūrusthalamāhātmyayoḥ ponnūrusthalamāhātmyānām
Locativeponnūrusthalamāhātmye ponnūrusthalamāhātmyayoḥ ponnūrusthalamāhātmyeṣu

Compound ponnūrusthalamāhātmya -

Adverb -ponnūrusthalamāhātmyam -ponnūrusthalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria