Declension table of ?pogaṇḍā

Deva

FeminineSingularDualPlural
Nominativepogaṇḍā pogaṇḍe pogaṇḍāḥ
Vocativepogaṇḍe pogaṇḍe pogaṇḍāḥ
Accusativepogaṇḍām pogaṇḍe pogaṇḍāḥ
Instrumentalpogaṇḍayā pogaṇḍābhyām pogaṇḍābhiḥ
Dativepogaṇḍāyai pogaṇḍābhyām pogaṇḍābhyaḥ
Ablativepogaṇḍāyāḥ pogaṇḍābhyām pogaṇḍābhyaḥ
Genitivepogaṇḍāyāḥ pogaṇḍayoḥ pogaṇḍānām
Locativepogaṇḍāyām pogaṇḍayoḥ pogaṇḍāsu

Adverb -pogaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria