Declension table of ?poṭikā

Deva

FeminineSingularDualPlural
Nominativepoṭikā poṭike poṭikāḥ
Vocativepoṭike poṭike poṭikāḥ
Accusativepoṭikām poṭike poṭikāḥ
Instrumentalpoṭikayā poṭikābhyām poṭikābhiḥ
Dativepoṭikāyai poṭikābhyām poṭikābhyaḥ
Ablativepoṭikāyāḥ poṭikābhyām poṭikābhyaḥ
Genitivepoṭikāyāḥ poṭikayoḥ poṭikānām
Locativepoṭikāyām poṭikayoḥ poṭikāsu

Adverb -poṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria