Declension table of ?poṭika

Deva

MasculineSingularDualPlural
Nominativepoṭikaḥ poṭikau poṭikāḥ
Vocativepoṭika poṭikau poṭikāḥ
Accusativepoṭikam poṭikau poṭikān
Instrumentalpoṭikena poṭikābhyām poṭikaiḥ poṭikebhiḥ
Dativepoṭikāya poṭikābhyām poṭikebhyaḥ
Ablativepoṭikāt poṭikābhyām poṭikebhyaḥ
Genitivepoṭikasya poṭikayoḥ poṭikānām
Locativepoṭike poṭikayoḥ poṭikeṣu

Compound poṭika -

Adverb -poṭikam -poṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria