Declension table of ?poṭṭala

Deva

NeuterSingularDualPlural
Nominativepoṭṭalam poṭṭale poṭṭalāni
Vocativepoṭṭala poṭṭale poṭṭalāni
Accusativepoṭṭalam poṭṭale poṭṭalāni
Instrumentalpoṭṭalena poṭṭalābhyām poṭṭalaiḥ
Dativepoṭṭalāya poṭṭalābhyām poṭṭalebhyaḥ
Ablativepoṭṭalāt poṭṭalābhyām poṭṭalebhyaḥ
Genitivepoṭṭalasya poṭṭalayoḥ poṭṭalānām
Locativepoṭṭale poṭṭalayoḥ poṭṭaleṣu

Compound poṭṭala -

Adverb -poṭṭalam -poṭṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria