Declension table of ?poṣyavarga

Deva

MasculineSingularDualPlural
Nominativepoṣyavargaḥ poṣyavargau poṣyavargāḥ
Vocativepoṣyavarga poṣyavargau poṣyavargāḥ
Accusativepoṣyavargam poṣyavargau poṣyavargān
Instrumentalpoṣyavargeṇa poṣyavargābhyām poṣyavargaiḥ poṣyavargebhiḥ
Dativepoṣyavargāya poṣyavargābhyām poṣyavargebhyaḥ
Ablativepoṣyavargāt poṣyavargābhyām poṣyavargebhyaḥ
Genitivepoṣyavargasya poṣyavargayoḥ poṣyavargāṇām
Locativepoṣyavarge poṣyavargayoḥ poṣyavargeṣu

Compound poṣyavarga -

Adverb -poṣyavargam -poṣyavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria