Declension table of ?poṣyaputrakaraṇa

Deva

NeuterSingularDualPlural
Nominativepoṣyaputrakaraṇam poṣyaputrakaraṇe poṣyaputrakaraṇāni
Vocativepoṣyaputrakaraṇa poṣyaputrakaraṇe poṣyaputrakaraṇāni
Accusativepoṣyaputrakaraṇam poṣyaputrakaraṇe poṣyaputrakaraṇāni
Instrumentalpoṣyaputrakaraṇena poṣyaputrakaraṇābhyām poṣyaputrakaraṇaiḥ
Dativepoṣyaputrakaraṇāya poṣyaputrakaraṇābhyām poṣyaputrakaraṇebhyaḥ
Ablativepoṣyaputrakaraṇāt poṣyaputrakaraṇābhyām poṣyaputrakaraṇebhyaḥ
Genitivepoṣyaputrakaraṇasya poṣyaputrakaraṇayoḥ poṣyaputrakaraṇānām
Locativepoṣyaputrakaraṇe poṣyaputrakaraṇayoḥ poṣyaputrakaraṇeṣu

Compound poṣyaputrakaraṇa -

Adverb -poṣyaputrakaraṇam -poṣyaputrakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria