Declension table of poṣya

Deva

MasculineSingularDualPlural
Nominativepoṣyaḥ poṣyau poṣyāḥ
Vocativepoṣya poṣyau poṣyāḥ
Accusativepoṣyam poṣyau poṣyān
Instrumentalpoṣyeṇa poṣyābhyām poṣyaiḥ poṣyebhiḥ
Dativepoṣyāya poṣyābhyām poṣyebhyaḥ
Ablativepoṣyāt poṣyābhyām poṣyebhyaḥ
Genitivepoṣyasya poṣyayoḥ poṣyāṇām
Locativepoṣye poṣyayoḥ poṣyeṣu

Compound poṣya -

Adverb -poṣyam -poṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria