Declension table of ?poṣuka

Deva

NeuterSingularDualPlural
Nominativepoṣukam poṣuke poṣukāṇi
Vocativepoṣuka poṣuke poṣukāṇi
Accusativepoṣukam poṣuke poṣukāṇi
Instrumentalpoṣukeṇa poṣukābhyām poṣukaiḥ
Dativepoṣukāya poṣukābhyām poṣukebhyaḥ
Ablativepoṣukāt poṣukābhyām poṣukebhyaḥ
Genitivepoṣukasya poṣukayoḥ poṣukāṇām
Locativepoṣuke poṣukayoḥ poṣukeṣu

Compound poṣuka -

Adverb -poṣukam -poṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria