Declension table of ?poṣuka

Deva

MasculineSingularDualPlural
Nominativepoṣukaḥ poṣukau poṣukāḥ
Vocativepoṣuka poṣukau poṣukāḥ
Accusativepoṣukam poṣukau poṣukān
Instrumentalpoṣukeṇa poṣukābhyām poṣukaiḥ poṣukebhiḥ
Dativepoṣukāya poṣukābhyām poṣukebhyaḥ
Ablativepoṣukāt poṣukābhyām poṣukebhyaḥ
Genitivepoṣukasya poṣukayoḥ poṣukāṇām
Locativepoṣuke poṣukayoḥ poṣukeṣu

Compound poṣuka -

Adverb -poṣukam -poṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria