Declension table of ?poṣitavya

Deva

MasculineSingularDualPlural
Nominativepoṣitavyaḥ poṣitavyau poṣitavyāḥ
Vocativepoṣitavya poṣitavyau poṣitavyāḥ
Accusativepoṣitavyam poṣitavyau poṣitavyān
Instrumentalpoṣitavyena poṣitavyābhyām poṣitavyaiḥ poṣitavyebhiḥ
Dativepoṣitavyāya poṣitavyābhyām poṣitavyebhyaḥ
Ablativepoṣitavyāt poṣitavyābhyām poṣitavyebhyaḥ
Genitivepoṣitavyasya poṣitavyayoḥ poṣitavyānām
Locativepoṣitavye poṣitavyayoḥ poṣitavyeṣu

Compound poṣitavya -

Adverb -poṣitavyam -poṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria