Declension table of ?poṣita

Deva

MasculineSingularDualPlural
Nominativepoṣitaḥ poṣitau poṣitāḥ
Vocativepoṣita poṣitau poṣitāḥ
Accusativepoṣitam poṣitau poṣitān
Instrumentalpoṣitena poṣitābhyām poṣitaiḥ poṣitebhiḥ
Dativepoṣitāya poṣitābhyām poṣitebhyaḥ
Ablativepoṣitāt poṣitābhyām poṣitebhyaḥ
Genitivepoṣitasya poṣitayoḥ poṣitānām
Locativepoṣite poṣitayoḥ poṣiteṣu

Compound poṣita -

Adverb -poṣitam -poṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria