Declension table of ?poṣitṛ

Deva

NeuterSingularDualPlural
Nominativepoṣitṛ poṣitṛṇī poṣitṝṇi
Vocativepoṣitṛ poṣitṛṇī poṣitṝṇi
Accusativepoṣitṛ poṣitṛṇī poṣitṝṇi
Instrumentalpoṣitṛṇā poṣitṛbhyām poṣitṛbhiḥ
Dativepoṣitṛṇe poṣitṛbhyām poṣitṛbhyaḥ
Ablativepoṣitṛṇaḥ poṣitṛbhyām poṣitṛbhyaḥ
Genitivepoṣitṛṇaḥ poṣitṛṇoḥ poṣitṝṇām
Locativepoṣitṛṇi poṣitṛṇoḥ poṣitṛṣu

Compound poṣitṛ -

Adverb -poṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria