Declension table of ?poṣin

Deva

NeuterSingularDualPlural
Nominativepoṣi poṣiṇī poṣīṇi
Vocativepoṣin poṣi poṣiṇī poṣīṇi
Accusativepoṣi poṣiṇī poṣīṇi
Instrumentalpoṣiṇā poṣibhyām poṣibhiḥ
Dativepoṣiṇe poṣibhyām poṣibhyaḥ
Ablativepoṣiṇaḥ poṣibhyām poṣibhyaḥ
Genitivepoṣiṇaḥ poṣiṇoḥ poṣiṇām
Locativepoṣiṇi poṣiṇoḥ poṣiṣu

Compound poṣi -

Adverb -poṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria