Declension table of ?poṣin

Deva

MasculineSingularDualPlural
Nominativepoṣī poṣiṇau poṣiṇaḥ
Vocativepoṣin poṣiṇau poṣiṇaḥ
Accusativepoṣiṇam poṣiṇau poṣiṇaḥ
Instrumentalpoṣiṇā poṣibhyām poṣibhiḥ
Dativepoṣiṇe poṣibhyām poṣibhyaḥ
Ablativepoṣiṇaḥ poṣibhyām poṣibhyaḥ
Genitivepoṣiṇaḥ poṣiṇoḥ poṣiṇām
Locativepoṣiṇi poṣiṇoḥ poṣiṣu

Compound poṣi -

Adverb -poṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria