Declension table of ?poṣayiṣṇu

Deva

NeuterSingularDualPlural
Nominativepoṣayiṣṇu poṣayiṣṇunī poṣayiṣṇūni
Vocativepoṣayiṣṇu poṣayiṣṇunī poṣayiṣṇūni
Accusativepoṣayiṣṇu poṣayiṣṇunī poṣayiṣṇūni
Instrumentalpoṣayiṣṇunā poṣayiṣṇubhyām poṣayiṣṇubhiḥ
Dativepoṣayiṣṇune poṣayiṣṇubhyām poṣayiṣṇubhyaḥ
Ablativepoṣayiṣṇunaḥ poṣayiṣṇubhyām poṣayiṣṇubhyaḥ
Genitivepoṣayiṣṇunaḥ poṣayiṣṇunoḥ poṣayiṣṇūnām
Locativepoṣayiṣṇuni poṣayiṣṇunoḥ poṣayiṣṇuṣu

Compound poṣayiṣṇu -

Adverb -poṣayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria