Declension table of ?poṣadhotsava

Deva

MasculineSingularDualPlural
Nominativepoṣadhotsavaḥ poṣadhotsavau poṣadhotsavāḥ
Vocativepoṣadhotsava poṣadhotsavau poṣadhotsavāḥ
Accusativepoṣadhotsavam poṣadhotsavau poṣadhotsavān
Instrumentalpoṣadhotsavena poṣadhotsavābhyām poṣadhotsavaiḥ poṣadhotsavebhiḥ
Dativepoṣadhotsavāya poṣadhotsavābhyām poṣadhotsavebhyaḥ
Ablativepoṣadhotsavāt poṣadhotsavābhyām poṣadhotsavebhyaḥ
Genitivepoṣadhotsavasya poṣadhotsavayoḥ poṣadhotsavānām
Locativepoṣadhotsave poṣadhotsavayoḥ poṣadhotsaveṣu

Compound poṣadhotsava -

Adverb -poṣadhotsavam -poṣadhotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria