Declension table of ?poṣadhoṣitā

Deva

FeminineSingularDualPlural
Nominativepoṣadhoṣitā poṣadhoṣite poṣadhoṣitāḥ
Vocativepoṣadhoṣite poṣadhoṣite poṣadhoṣitāḥ
Accusativepoṣadhoṣitām poṣadhoṣite poṣadhoṣitāḥ
Instrumentalpoṣadhoṣitayā poṣadhoṣitābhyām poṣadhoṣitābhiḥ
Dativepoṣadhoṣitāyai poṣadhoṣitābhyām poṣadhoṣitābhyaḥ
Ablativepoṣadhoṣitāyāḥ poṣadhoṣitābhyām poṣadhoṣitābhyaḥ
Genitivepoṣadhoṣitāyāḥ poṣadhoṣitayoḥ poṣadhoṣitānām
Locativepoṣadhoṣitāyām poṣadhoṣitayoḥ poṣadhoṣitāsu

Adverb -poṣadhoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria