Declension table of ?poṣadhika

Deva

NeuterSingularDualPlural
Nominativepoṣadhikam poṣadhike poṣadhikāni
Vocativepoṣadhika poṣadhike poṣadhikāni
Accusativepoṣadhikam poṣadhike poṣadhikāni
Instrumentalpoṣadhikena poṣadhikābhyām poṣadhikaiḥ
Dativepoṣadhikāya poṣadhikābhyām poṣadhikebhyaḥ
Ablativepoṣadhikāt poṣadhikābhyām poṣadhikebhyaḥ
Genitivepoṣadhikasya poṣadhikayoḥ poṣadhikānām
Locativepoṣadhike poṣadhikayoḥ poṣadhikeṣu

Compound poṣadhika -

Adverb -poṣadhikam -poṣadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria