Declension table of ?poṣadhika

Deva

MasculineSingularDualPlural
Nominativepoṣadhikaḥ poṣadhikau poṣadhikāḥ
Vocativepoṣadhika poṣadhikau poṣadhikāḥ
Accusativepoṣadhikam poṣadhikau poṣadhikān
Instrumentalpoṣadhikena poṣadhikābhyām poṣadhikaiḥ poṣadhikebhiḥ
Dativepoṣadhikāya poṣadhikābhyām poṣadhikebhyaḥ
Ablativepoṣadhikāt poṣadhikābhyām poṣadhikebhyaḥ
Genitivepoṣadhikasya poṣadhikayoḥ poṣadhikānām
Locativepoṣadhike poṣadhikayoḥ poṣadhikeṣu

Compound poṣadhika -

Adverb -poṣadhikam -poṣadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria