Declension table of poṣadha

Deva

MasculineSingularDualPlural
Nominativepoṣadhaḥ poṣadhau poṣadhāḥ
Vocativepoṣadha poṣadhau poṣadhāḥ
Accusativepoṣadham poṣadhau poṣadhān
Instrumentalpoṣadhena poṣadhābhyām poṣadhaiḥ poṣadhebhiḥ
Dativepoṣadhāya poṣadhābhyām poṣadhebhyaḥ
Ablativepoṣadhāt poṣadhābhyām poṣadhebhyaḥ
Genitivepoṣadhasya poṣadhayoḥ poṣadhānām
Locativepoṣadhe poṣadhayoḥ poṣadheṣu

Compound poṣadha -

Adverb -poṣadham -poṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria