Declension table of ?poṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepoṣaṇīyā poṣaṇīye poṣaṇīyāḥ
Vocativepoṣaṇīye poṣaṇīye poṣaṇīyāḥ
Accusativepoṣaṇīyām poṣaṇīye poṣaṇīyāḥ
Instrumentalpoṣaṇīyayā poṣaṇīyābhyām poṣaṇīyābhiḥ
Dativepoṣaṇīyāyai poṣaṇīyābhyām poṣaṇīyābhyaḥ
Ablativepoṣaṇīyāyāḥ poṣaṇīyābhyām poṣaṇīyābhyaḥ
Genitivepoṣaṇīyāyāḥ poṣaṇīyayoḥ poṣaṇīyānām
Locativepoṣaṇīyāyām poṣaṇīyayoḥ poṣaṇīyāsu

Adverb -poṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria