Declension table of ?poṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepoṣaṇīyam poṣaṇīye poṣaṇīyāni
Vocativepoṣaṇīya poṣaṇīye poṣaṇīyāni
Accusativepoṣaṇīyam poṣaṇīye poṣaṇīyāni
Instrumentalpoṣaṇīyena poṣaṇīyābhyām poṣaṇīyaiḥ
Dativepoṣaṇīyāya poṣaṇīyābhyām poṣaṇīyebhyaḥ
Ablativepoṣaṇīyāt poṣaṇīyābhyām poṣaṇīyebhyaḥ
Genitivepoṣaṇīyasya poṣaṇīyayoḥ poṣaṇīyānām
Locativepoṣaṇīye poṣaṇīyayoḥ poṣaṇīyeṣu

Compound poṣaṇīya -

Adverb -poṣaṇīyam -poṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria