Declension table of ?poṣaṇā

Deva

FeminineSingularDualPlural
Nominativepoṣaṇā poṣaṇe poṣaṇāḥ
Vocativepoṣaṇe poṣaṇe poṣaṇāḥ
Accusativepoṣaṇām poṣaṇe poṣaṇāḥ
Instrumentalpoṣaṇayā poṣaṇābhyām poṣaṇābhiḥ
Dativepoṣaṇāyai poṣaṇābhyām poṣaṇābhyaḥ
Ablativepoṣaṇāyāḥ poṣaṇābhyām poṣaṇābhyaḥ
Genitivepoṣaṇāyāḥ poṣaṇayoḥ poṣaṇānām
Locativepoṣaṇāyām poṣaṇayoḥ poṣaṇāsu

Adverb -poṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria