Declension table of poṣaṇa

Deva

NeuterSingularDualPlural
Nominativepoṣaṇam poṣaṇe poṣaṇāni
Vocativepoṣaṇa poṣaṇe poṣaṇāni
Accusativepoṣaṇam poṣaṇe poṣaṇāni
Instrumentalpoṣaṇena poṣaṇābhyām poṣaṇaiḥ
Dativepoṣaṇāya poṣaṇābhyām poṣaṇebhyaḥ
Ablativepoṣaṇāt poṣaṇābhyām poṣaṇebhyaḥ
Genitivepoṣaṇasya poṣaṇayoḥ poṣaṇānām
Locativepoṣaṇe poṣaṇayoḥ poṣaṇeṣu

Compound poṣaṇa -

Adverb -poṣaṇam -poṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria