Declension table of poṣaṇa

Deva

MasculineSingularDualPlural
Nominativepoṣaṇaḥ poṣaṇau poṣaṇāḥ
Vocativepoṣaṇa poṣaṇau poṣaṇāḥ
Accusativepoṣaṇam poṣaṇau poṣaṇān
Instrumentalpoṣaṇena poṣaṇābhyām poṣaṇaiḥ poṣaṇebhiḥ
Dativepoṣaṇāya poṣaṇābhyām poṣaṇebhyaḥ
Ablativepoṣaṇāt poṣaṇābhyām poṣaṇebhyaḥ
Genitivepoṣaṇasya poṣaṇayoḥ poṣaṇānām
Locativepoṣaṇe poṣaṇayoḥ poṣaṇeṣu

Compound poṣaṇa -

Adverb -poṣaṇam -poṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria